Original

तीर्णप्रायो विरहजलधिः शैलकन्याप्रसादाच् छेषं मासद्वितयमबले सह्यतां मा विषीद धूपोद्गारैः सुरभिषु ततो भीरु सौधान्तरेषु क्रीडिष्यावो नवजलधरध्वानमन्द्राण्यहानि ॥

Segmented

तीर्ण-प्रायः विरह-जलधिः शैलकन्या-प्रसादात् शेषम् मास-द्वितयम् अबले सह्यताम् मा विषीद धूप-उद्गारैः सुरभिषु ततो भीरु सौध-अन्तरेषु क्रीडिष्यावो नव-जलधर-ध्वान-मन्द्रानि अहानि

Analysis

Word Lemma Parse
तीर्ण तृ pos=va,comp=y,f=part
प्रायः प्राय pos=n,g=m,c=1,n=s
विरह विरह pos=n,comp=y
जलधिः जलधि pos=n,g=m,c=1,n=s
शैलकन्या शैलकन्या pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
शेषम् शेष pos=a,g=n,c=1,n=s
मास मास pos=n,comp=y
द्वितयम् द्वितय pos=n,g=n,c=1,n=s
अबले अबला pos=n,g=f,c=8,n=s
सह्यताम् सह् pos=v,p=3,n=s,l=lot
मा मा pos=i
विषीद विषद् pos=v,p=2,n=s,l=lot
धूप धूप pos=n,comp=y
उद्गारैः उद्गार pos=n,g=m,c=3,n=p
सुरभिषु सुरभि pos=a,g=n,c=7,n=p
ततो ततस् pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
सौध सौध pos=n,comp=y
अन्तरेषु अन्तर pos=n,g=n,c=7,n=p
क्रीडिष्यावो क्रीड् pos=v,p=1,n=d,l=lrt
नव नव pos=a,comp=y
जलधर जलधर pos=n,comp=y
ध्वान ध्वान pos=n,comp=y
मन्द्रानि मन्द्र pos=a,g=n,c=2,n=p
अहानि अहर् pos=n,g=n,c=2,n=p