Original

एवंप्राया न हि न विरहे जीवितुं सन्त्युपायाः सत्यं तैस्तैः कृतधृतिरहं प्राणिमि प्राणनाथे निश्चित्यैवं निरुपमगुणे साहसेभ्यो निवृत्ता त्वं च स्नानादिषु सवयसां प्रार्थनां मा निषेधीः ॥

Segmented

एवंप्राया न हि न विरहे जीवितुम् सन्ति उपायाः सत्यम् तैः तैः कृत-धृतिः अहम् प्राणिमि प्राण-नाथे निश्चित्य एवम् निरुपम-गुणे साहसेभ्यो निवृत्ता त्वम् च स्नान-आदिषु सवयसाम् प्रार्थनाम् मा निषेधीः

Analysis

Word Lemma Parse
एवंप्राया एवम्प्राय pos=a,g=m,c=1,n=p
pos=i
हि हि pos=i
pos=i
विरहे विरह pos=n,g=m,c=7,n=s
जीवितुम् जीव् pos=vi
सन्ति अस् pos=v,p=3,n=p,l=lat
उपायाः उपाय pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
धृतिः धृति pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राणिमि प्राण् pos=v,p=1,n=s,l=lat
प्राण प्राण pos=n,comp=y
नाथे नाथ pos=n,g=f,c=8,n=s
निश्चित्य निश्चि pos=vi
एवम् एवम् pos=i
निरुपम निरुपम pos=a,comp=y
गुणे गुण pos=n,g=f,c=8,n=s
साहसेभ्यो साहस pos=n,g=n,c=5,n=p
निवृत्ता निवृत् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
स्नान स्नान pos=n,comp=y
आदिषु आदि pos=n,g=n,c=7,n=p
सवयसाम् सवयस् pos=n,g=f,c=6,n=p
प्रार्थनाम् प्रार्थना pos=n,g=f,c=2,n=s
मा मद् pos=n,g=,c=2,n=s
निषेधीः निषिध् pos=v,p=2,n=s,l=lun_unaug