Original

यत्रोद्याने मलिनितदिशाकुञ्जपुञ्जे तरूणां शृङ्गे लग्ना भ्रमरपटलीनिर्विशेषाः पयोदाः वापीष्वम्बून्यधिकसुरभीण्युत्सृजन्ति स्वकाले सोपानाग्रस्फटिककिरणोज्जृम्भणाम्रेडितानि ॥

Segmented

यत्र उद्याने मलिनय्-दिशा कुञ्ज-पुञ्जे तरूणाम् शृङ्गे लग्ना भ्रमर-पटल-निर्विशेषाः पयोदाः वापी अम्बु अधिक-सुरभि उत्सृजन्ति स्व-काले सोपान-अग्र-स्फटिक-किरण-उज्जृम्भण-आम्रेडितानि

Analysis

Word Lemma Parse
यत्र यत्र pos=i
उद्याने उद्यान pos=n,g=n,c=7,n=s
मलिनय् मलिनय् pos=va,comp=y,f=part
दिशा दिश् pos=n,g=f,c=3,n=s
कुञ्ज कुञ्ज pos=n,comp=y
पुञ्जे पुञ्ज pos=n,g=m,c=7,n=s
तरूणाम् तरु pos=n,g=m,c=6,n=p
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
लग्ना लग् pos=va,g=m,c=1,n=p,f=part
भ्रमर भ्रमर pos=n,comp=y
पटल पटल pos=n,comp=y
निर्विशेषाः निर्विशेष pos=a,g=m,c=1,n=p
पयोदाः पयोद pos=n,g=m,c=1,n=p
वापी वापी pos=n,g=f,c=7,n=p
अम्बु अम्बु pos=n,g=n,c=2,n=p
अधिक अधिक pos=a,comp=y
सुरभि सुरभि pos=a,g=n,c=2,n=p
उत्सृजन्ति उत्सृज् pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
काले काल pos=n,g=m,c=7,n=s
सोपान सोपान pos=n,comp=y
अग्र अग्र pos=n,comp=y
स्फटिक स्फटिक pos=n,comp=y
किरण किरण pos=n,comp=y
उज्जृम्भण उज्जृम्भण pos=n,comp=y
आम्रेडितानि आम्रेडय् pos=va,g=n,c=2,n=p,f=part