Original

जातं चेतो मदनसुभटस्याद्य योग्यं शरव्यं नैकच्छिद्रं नियतममुतः सुभ्रु विभ्रंशि धैर्यम् कालात् क्षीणे पुनरवयवे वर्धते केवलं नो तापस्तीव्रस्मरहुतभुजा तस्य वर्णोद्गमो ऽपि ॥

Segmented

जातम् चेतो मदन-सु भटस्य अद्य योग्यम् शरव्यम् न एक-छिद्रम् नियतम् अमुतस् सुभ्रु विभ्रंशि धैर्यम् कालात् क्षीणे पुनः अवयवे वर्धते केवलम् नो तापः तीव्र-स्मर-हुतभुज् तस्य वर्ण-उद्गमः ऽपि

Analysis

Word Lemma Parse
जातम् जन् pos=va,g=n,c=1,n=s,f=part
चेतो चेतस् pos=n,g=n,c=1,n=s
मदन मदन pos=n,comp=y
सु सु pos=i
भटस्य भट pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
योग्यम् योग्य pos=a,g=n,c=1,n=s
शरव्यम् शरव्य pos=n,g=n,c=1,n=s
pos=i
एक एक pos=n,comp=y
छिद्रम् छिद्र pos=n,g=n,c=1,n=s
नियतम् नियतम् pos=i
अमुतस् अमुतस् pos=i
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
विभ्रंशि विभ्रंशिन् pos=a,g=n,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
कालात् काल pos=n,g=m,c=5,n=s
क्षीणे क्षि pos=va,g=m,c=7,n=s,f=part
पुनः पुनर् pos=i
अवयवे अवयव pos=n,g=m,c=7,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
केवलम् केवलम् pos=i
नो नो pos=i
तापः ताप pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
स्मर स्मर pos=n,comp=y
हुतभुज् हुतभुज् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वर्ण वर्ण pos=n,comp=y
उद्गमः उद्गम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i