Original

हाहन्तास्मिन्नसुलभमिथोदर्शने विप्रयोगे सैवालम्बो मम भगवती भावनाकल्पवल्ली त्वामासीनामसकृदनया गाढमालिङ्ग्य रागाद् अङ्कारूढामलघुजघने नोचितं वक्तुमन्यत् ॥

Segmented

हा हन्त अस्मिन् अ सुलभ-मिथस् दर्शने विप्रयोगे सा एव आलम्बः मम भगवती भावना-कल्प-वल्ली त्वा आसीनाम् असकृत् अनया गाढम् आलिङ्ग्य रागाद् अङ्क-आरूढाम् अलघु-जघने न उचितम् वक्तुम् अन्यत्

Analysis

Word Lemma Parse
हा हा pos=i
हन्त हन्त pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
pos=i
सुलभ सुलभ pos=a,comp=y
मिथस् मिथस् pos=i
दर्शने दर्शन pos=n,g=n,c=7,n=s
विप्रयोगे विप्रयोग pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
आलम्बः आलम्ब pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भगवती भगवत् pos=a,g=f,c=1,n=s
भावना भावना pos=n,comp=y
कल्प कल्प pos=n,comp=y
वल्ली वल्ली pos=n,g=f,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
आसीनाम् आस् pos=va,g=f,c=2,n=s,f=part
असकृत् असकृत् pos=i
अनया इदम् pos=n,g=f,c=3,n=s
गाढम् गाढम् pos=i
आलिङ्ग्य आलिङ्गय् pos=vi
रागाद् राग pos=n,g=m,c=5,n=s
अङ्क अङ्क pos=n,comp=y
आरूढाम् आरुह् pos=va,g=f,c=2,n=s,f=part
अलघु अलघु pos=a,comp=y
जघने जघन pos=n,g=f,c=8,n=s
pos=i
उचितम् उचित pos=a,g=n,c=1,n=s
वक्तुम् वच् pos=vi
अन्यत् अन्य pos=n,g=n,c=2,n=s