Original

त्वं चाहं च क्षितिमुपगतावित्यविश्लेषचिन्ता निन्दावन्तौ स्मर इति मिथो वाक्यसम्भेदसौख्यम् स्पृश्येते नौ निशि शशिकरैरङ्गके यौगपद्यात् तेनाप्यस्ति द्विरदगमने सत्यमाश्लेषबुद्धिः ॥

Segmented

त्वम् च अहम् च क्षितिम् उपगतौ इति अ विश्लेष-चिन्ता निन्दावन्तौ स्मर इति मिथो वाक्य-संभेद-सौख्यम् स्पृश्येते नौ निशि शशि-करैः अङ्गके यौगपद्यात् तेन अपि अस्ति द्विरद-गमने सत्यम् आश्लेष-बुद्धिः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
उपगतौ उपगम् pos=va,g=m,c=1,n=d,f=part
इति इति pos=i
pos=i
विश्लेष विश्लेष pos=n,comp=y
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
निन्दावन्तौ निन्दावत् pos=a,g=m,c=1,n=d
स्मर स्मर pos=n,g=m,c=7,n=s
इति इति pos=i
मिथो मिथस् pos=i
वाक्य वाक्य pos=n,comp=y
संभेद सम्भेद pos=n,comp=y
सौख्यम् सौख्य pos=n,g=n,c=1,n=s
स्पृश्येते स्पृश् pos=v,p=3,n=d,l=lat
नौ मद् pos=n,g=,c=6,n=d
निशि निश् pos=n,g=f,c=7,n=s
शशि शशिन् pos=n,comp=y
करैः कर pos=n,g=m,c=3,n=p
अङ्गके अङ्गक pos=n,g=n,c=7,n=s
यौगपद्यात् यौगपद्य pos=n,g=n,c=5,n=s
तेन तेन pos=i
अपि अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
द्विरद द्विरद pos=n,comp=y
गमने गमन pos=n,g=n,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
आश्लेष आश्लेष pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s