Original

उत्कण्ठो ऽस्मि त्वदुदितधिया मुग्धहंसीनिनादे त्वद्भूषायां हरिति सततं लोचने पातयामि त्वत्संस्पृष्टे मम च वपुषि प्रेम बध्नामि कान्ते सत्यं प्राणानपि परमहं त्वत्प्रियान् धारयामि ॥

Segmented

उत्कण्ठो ऽस्मि त्वद्-उदित-धिया मूढ-हंसी-निनादे त्वद्-भूषायाम् हरिति सततम् लोचने पातयामि त्वद्-संस्पृष्टे मम च वपुषि प्रेम बध्नामि कान्ते सत्यम् प्राणान् अपि परम् अहम् त्वद्-प्रियान् धारयामि

Analysis

Word Lemma Parse
उत्कण्ठो उत्कण्ठ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
उदित उदि pos=va,comp=y,f=part
धिया धी pos=n,g=f,c=3,n=s
मूढ मुह् pos=va,comp=y,f=part
हंसी हंसी pos=n,comp=y
निनादे निनाद pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
भूषायाम् भूषा pos=n,g=f,c=7,n=s
हरिति हरित् pos=a,g=f,c=7,n=s
सततम् सततम् pos=i
लोचने लोचन pos=n,g=n,c=2,n=d
पातयामि पातय् pos=v,p=1,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
संस्पृष्टे संस्पृश् pos=va,g=n,c=7,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
वपुषि वपुस् pos=n,g=n,c=7,n=s
प्रेम प्रेमन् pos=n,g=n,c=2,n=s
बध्नामि बन्ध् pos=v,p=1,n=s,l=lat
कान्ते कान्ता pos=n,g=f,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
अपि अपि pos=i
परम् परम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रियान् प्रिय pos=a,g=m,c=2,n=p
धारयामि धारय् pos=v,p=1,n=s,l=lat