Original

तीर्त्वा रात्रिं विरहमहतीं तीव्रतापां कथञ्चिद् दृष्ट्वा भानोः किरणमरुणं जम्भशत्रोर्दिगन्ते प्रत्युद्यान्तीं त्वरितमबलां श्लिष्यते भाग्यसीम्ने सारङ्गाक्षि स्पृहयति मनो हन्त चक्राख्ययूने ॥

Segmented

तीर्त्वा रात्रिम् विरह-महतीम् तीव्र-तापाम् कथञ्चिद् दृष्ट्वा भानोः किरणम् अरुणम् जम्भ-शत्रोः दिः-अन्ते प्रत्युद्यान्तीम् त्वरितम् अबलाम् श्लिष्यते भाग्य-सीमन् सारङ्ग-अक्षि स्पृहयति मनो हन्त चक्र-आख्य-युवन्

Analysis

Word Lemma Parse
तीर्त्वा तृ pos=vi
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
विरह विरह pos=n,comp=y
महतीम् महत् pos=a,g=f,c=2,n=s
तीव्र तीव्र pos=a,comp=y
तापाम् ताप pos=n,g=f,c=2,n=s
कथञ्चिद् कथंचिद् pos=i
दृष्ट्वा दृश् pos=vi
भानोः भानु pos=n,g=m,c=6,n=s
किरणम् किरण pos=n,g=m,c=2,n=s
अरुणम् अरुण pos=a,g=m,c=2,n=s
जम्भ जम्भ pos=n,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
दिः दिश् pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रत्युद्यान्तीम् प्रत्युद्या pos=va,g=f,c=2,n=s,f=part
त्वरितम् त्वरितम् pos=i
अबलाम् अबला pos=n,g=f,c=2,n=s
श्लिष्यते श्लिष् pos=v,p=3,n=s,l=lat
भाग्य भाग्य pos=n,comp=y
सीमन् सीमन् pos=n,g=n,c=4,n=s
सारङ्ग सारङ्ग pos=n,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
स्पृहयति स्पृहय् pos=v,p=3,n=s,l=lat
मनो मनस् pos=n,g=n,c=2,n=s
हन्त हन्त pos=i
चक्र चक्र pos=n,comp=y
आख्य आख्य pos=a,comp=y
युवन् युवन् pos=n,g=,c=4,n=s