Original

अंसालम्बिश्लथकचभरं हस्तरुद्धाम्बरान्तं प्राक्क्रीडान्ते तव मणिगवाक्षोपकण्ठेषु चारम् स्मारं स्मारं कथमपि मया मुह्यता सह्यते ऽसौ मन्दो वायुः सुतनु बकुलोद्भेदसौरभ्यबन्धुः ॥

Segmented

अंस-आलम्बिन्-श्लथ-कच-भरम् हस्त-रुद्ध-अम्बर-अन्तम् प्राक् क्रीडा-अन्ते तव मणि-गवाक्ष-उपकण्ठेषु चारम् स्मारम् स्मारम् कथम् अपि मया मुह्यता सह्यते ऽसौ मन्दो वायुः सु तनु बकुल-उद्भेद-सौरभ्य-बन्धुः

Analysis

Word Lemma Parse
अंस अंस pos=n,comp=y
आलम्बिन् आलम्बिन् pos=a,comp=y
श्लथ श्लथ pos=a,comp=y
कच कच pos=n,comp=y
भरम् भर pos=n,g=m,c=2,n=s
हस्त हस्त pos=n,comp=y
रुद्ध रुध् pos=va,comp=y,f=part
अम्बर अम्बर pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
प्राक् प्राक् pos=i
क्रीडा क्रीडा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
मणि मणि pos=n,comp=y
गवाक्ष गवाक्ष pos=n,comp=y
उपकण्ठेषु उपकण्ठ pos=n,g=n,c=7,n=p
चारम् चार pos=n,g=m,c=2,n=s
स्मारम् स्मृ pos=vi
स्मारम् स्मृ pos=vi
कथम् कथम् pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
मुह्यता मुह् pos=va,g=m,c=3,n=s,f=part
सह्यते सह् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
मन्दो मन्द pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
सु सु pos=i
तनु तनु pos=a,g=n,c=2,n=s
बकुल बकुल pos=n,comp=y
उद्भेद उद्भेद pos=n,comp=y
सौरभ्य सौरभ्य pos=n,comp=y
बन्धुः बन्धु pos=n,g=m,c=1,n=s