Original

काले चास्मिन् कनदलिभृतः कम्पिताग्रप्रवालाः कम्रा वल्ल्यः किमपि मरुता चुम्बिता दक्षिणेन किञ्चिद्दष्टाधरकिसलयां प्राङ्मया भोगकाले सीत्कुर्वाणां धुतकरतलां त्वां प्रिये स्मारयन्ति ॥

Segmented

काले च अस्मिन् कन्-अलि-भृतः कम्प्-अग्र-प्रवालाः कम्रा वल्ल्यः किम् अपि मरुता चुम्बिता दक्षिणेन किंचिद् दष्ट-अधर-किसलयाम् प्राक् मया भोग-काले शीत्कुर्वाणाम् धुत-कर-तलाम् त्वाम् प्रिये स्मारयन्ति

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
कन् कन् pos=va,comp=y,f=part
अलि अलि pos=n,comp=y
भृतः भृत् pos=a,g=f,c=1,n=p
कम्प् कम्प् pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
प्रवालाः प्रवाल pos=n,g=f,c=1,n=p
कम्रा कम्र pos=a,g=f,c=1,n=p
वल्ल्यः वल्ली pos=n,g=f,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
मरुता मरुत् pos=n,g=m,c=3,n=s
चुम्बिता चुम्ब् pos=va,g=f,c=1,n=p,f=part
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दष्ट दंश् pos=va,comp=y,f=part
अधर अधर pos=n,comp=y
किसलयाम् किसलय pos=n,g=f,c=2,n=s
प्राक् प्राक् pos=i
मया मद् pos=n,g=,c=3,n=s
भोग भोग pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
शीत्कुर्वाणाम् शीत्कृ pos=va,g=f,c=2,n=s,f=part
धुत धू pos=va,comp=y,f=part
कर कर pos=n,comp=y
तलाम् तल pos=n,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रिये प्रिय pos=a,g=f,c=8,n=s
स्मारयन्ति स्मारय् pos=v,p=3,n=p,l=lat