Original

मोहाद्वैतं विहरति धृतिर्लीयते जाड्यमीने भात्युन्मादो भ्रमति मतिरित्यादि सो ऽहं न वेद्मि बाणं मुञ्चन् परिसरचरो न स्वपन् नापि खादन् कृत्स्नं जानात्यलसगमने केवलं पञ्चबाणः ॥

Segmented

मोह-अद्वैतम् विहरति धृतिः लीयते जाड्य-मीने भाति उन्मादः भ्रमति मतिः इत्यादि सो ऽहम् न वेद्मि बाणम् मुञ्चन् परिसर-चरः न स्वपन् न अपि खादन् कृत्स्नम् जानाति अलस-गमने केवलम् पञ्चबाणः

Analysis

Word Lemma Parse
मोह मोह pos=n,comp=y
अद्वैतम् अद्वैत pos=n,g=n,c=1,n=s
विहरति विहृ pos=v,p=3,n=s,l=lat
धृतिः धृति pos=n,g=f,c=1,n=s
लीयते ली pos=v,p=3,n=s,l=lat
जाड्य जाड्य pos=n,comp=y
मीने मीन pos=n,g=m,c=7,n=s
भाति भा pos=v,p=3,n=s,l=lat
उन्मादः उन्माद pos=n,g=m,c=1,n=s
भ्रमति भ्रम् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
इत्यादि इत्यादि pos=a,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
वेद्मि विद् pos=v,p=1,n=s,l=lat
बाणम् बाण pos=n,g=m,c=2,n=s
मुञ्चन् मुच् pos=va,g=m,c=1,n=s,f=part
परिसर परिसर pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
pos=i
स्वपन् स्वप् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
खादन् खाद् pos=va,g=m,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
अलस अलस pos=a,comp=y
गमने गमन pos=n,g=n,c=7,n=s
केवलम् केवलम् pos=i
पञ्चबाणः पञ्चबाण pos=n,g=m,c=1,n=s