Original

माद्यद्भृङ्गैः कुमुदपवनैस्तर्ज्यमानस्य घोरैर् आतङ्काख्ये सरसि लुठतो हा निशीथे निशीथे निद्रामूके जगति रुदति श्वासचिन्ताजुषो मे सङ्क्रन्दन्तश्चटुलनयने चक्रवाकाः सहायाः ॥

Segmented

मद्-भृङ्गैः कुमुद-पवनैः तर्ज् घोरैः आतङ्क-आख्ये सरसि लुठतो हा निशीथे निशीथे निद्रा-मूके जगति रुदति श्वास-चिन्ता-जुषः मे संक्रन्द् चटुल-नयने चक्रवाकाः सहायाः

Analysis

Word Lemma Parse
मद् मद् pos=va,comp=y,f=part
भृङ्गैः भृङ्ग pos=n,g=m,c=3,n=p
कुमुद कुमुद pos=n,comp=y
पवनैः पवन pos=n,g=m,c=3,n=p
तर्ज् तर्ज् pos=va,g=m,c=6,n=s,f=part
घोरैः घोर pos=a,g=m,c=3,n=p
आतङ्क आतङ्क pos=n,comp=y
आख्ये आख्या pos=n,g=n,c=7,n=s
सरसि सरस् pos=n,g=n,c=7,n=s
लुठतो लुठ् pos=va,g=m,c=6,n=s,f=part
हा हा pos=i
निशीथे निशीथ pos=n,g=m,c=7,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
निद्रा निद्रा pos=n,comp=y
मूके मूक pos=a,g=n,c=7,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
रुदति रुद् pos=va,g=n,c=7,n=s,f=part
श्वास श्वास pos=n,comp=y
चिन्ता चिन्ता pos=n,comp=y
जुषः जुष् pos=a,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
संक्रन्द् संक्रन्द् pos=va,g=m,c=1,n=p,f=part
चटुल चटुल pos=a,comp=y
नयने नयन pos=n,g=n,c=2,n=d
चक्रवाकाः चक्रवाक pos=n,g=m,c=1,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p