Original

कल्याणाङ्गि प्रियसहचरीं त्वामनासादयद्भिर् बाह्यैरक्षैः सह परमहं यामि कामप्यवस्थाम् धन्यं चेतः पुनरिदमहोरात्रमन्यानपेक्षं त्वय्यामग्नं बत ननु पृथग्भाग्यमप्येकजानाम् ॥

Segmented

कल्याण-अङ्गे प्रिय-सहचरीम् त्वाम् अन् आसादय् बाह्यैः अक्षभिः सह परम् अहम् यामि काम् अपि अवस्थाम् धन्यम् चेतः पुनः इदम् अहोरात्रम् अन्य-अन् अपेक्षम् त्वे आमग्नम् बत ननु पृथक् भाग्यम् अपि एकजानाम्

Analysis

Word Lemma Parse
कल्याण कल्याण pos=a,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
प्रिय प्रिय pos=a,comp=y
सहचरीम् सहचरी pos=n,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अन् अन् pos=i
आसादय् आसादय् pos=va,g=n,c=3,n=p,f=part
बाह्यैः बाह्य pos=a,g=n,c=3,n=p
अक्षभिः अक्ष pos=n,g=n,c=3,n=p
सह सह pos=i
परम् परम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
यामि या pos=v,p=1,n=s,l=lat
काम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
धन्यम् धन्य pos=a,g=n,c=1,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अहोरात्रम् अहोरात्र pos=n,g=n,c=1,n=s
अन्य अन्य pos=n,comp=y
अन् अन् pos=i
अपेक्षम् अपेक्षा pos=n,g=n,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
आमग्नम् आमज्ज् pos=va,g=n,c=1,n=s,f=part
बत बत pos=i
ननु ननु pos=i
पृथक् पृथक् pos=i
भाग्यम् भाग्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
एकजानाम् एकज pos=a,g=m,c=6,n=p