Original

वीचीक्षिप्ता इव सुरधुनीबालशैवालमाला यत्रोदीर्णा मरतकरुचश्चन्द्रशालातलेभ्यः घासभ्रान्त्या गगनपदवीदीर्घपान्थायमानाश् चञ्चत्प्रोथं तरणितुरगाश्चर्वितुं प्रारभन्ते ॥

Segmented

वीचि-क्षिप् इव सुरधुनी-बाल-शैवाल-मालाः यत्र उदीः मरतक-रुचः चन्द्रशाला-तलेभ्यः घास-भ्रान्त्या गगन-पदवी-दीर्घ-पान्थाय् चञ्चत्-प्रोथम् तरणि-तुरगाः चर्व् प्रारभन्ते

Analysis

Word Lemma Parse
वीचि वीचि pos=n,comp=y
क्षिप् क्षिप् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
सुरधुनी सुरधुनी pos=n,comp=y
बाल बाल pos=a,comp=y
शैवाल शैवाल pos=n,comp=y
मालाः माला pos=n,g=f,c=1,n=p
यत्र यत्र pos=i
उदीः उदीर् pos=va,g=f,c=1,n=p,f=part
मरतक मरतक pos=n,comp=y
रुचः रुच् pos=n,g=f,c=1,n=p
चन्द्रशाला चन्द्रशाला pos=n,comp=y
तलेभ्यः तल pos=n,g=n,c=5,n=p
घास घास pos=n,comp=y
भ्रान्त्या भ्रान्ति pos=n,g=f,c=3,n=s
गगन गगन pos=n,comp=y
पदवी पदवी pos=n,comp=y
दीर्घ दीर्घ pos=a,comp=y
पान्थाय् पान्थाय् pos=va,g=f,c=1,n=p,f=part
चञ्चत् चञ्च् pos=va,comp=y,f=part
प्रोथम् प्रोथ pos=n,g=m,c=2,n=s
तरणि तरणि pos=n,comp=y
तुरगाः तुरग pos=n,g=m,c=1,n=p
चर्व् चर्व् pos=vi
प्रारभन्ते प्रारभ् pos=v,p=3,n=p,l=lat