Original

एवं ब्रूयाः पुनरजनि यः प्रेमकोपे मिथो वां जाते मौने चपलचपलस्तत्क्षणं पूर्वमुक्त्याम् तादृक्प्रेम्णश्चिरविरहिणः प्राणनाथस्य वाणी सेयं मत्तः श्रवणसरसा श्रूयतां श्राव्यबन्धा ॥

Segmented

एवम् ब्रूयाः पुनः अजनि यः प्रेम-कोपे मिथो वाम् जाते मौने चपल-चपलः तद्-क्षणम् पूर्व-मुक्तौ तादृः प्रेमन् चिर-विरहिनः प्राणनाथस्य वाणी सा इयम् मत्तः श्रवण-सरस् श्रूयताम् श्रवणीय-बन्धा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
पुनः पुनर् pos=i
अजनि जन् pos=v,p=3,n=s,l=lun
यः यद् pos=n,g=m,c=1,n=s
प्रेम प्रेमन् pos=n,comp=y
कोपे कोप pos=n,g=m,c=7,n=s
मिथो मिथस् pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
जाते जन् pos=va,g=n,c=7,n=s,f=part
मौने मौन pos=n,g=n,c=7,n=s
चपल चपल pos=a,comp=y
चपलः चपल pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
पूर्व पूर्व pos=n,comp=y
मुक्तौ मुक्ति pos=n,g=f,c=7,n=s
तादृः तादृश् pos=a,g=f,c=1,n=s
प्रेमन् प्रेमन् pos=n,g=,c=6,n=s
चिर चिर pos=a,comp=y
विरहिनः विरहिन् pos=a,g=m,c=6,n=s
प्राणनाथस्य प्राणनाथ pos=n,g=m,c=6,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
श्रवण श्रवण pos=n,comp=y
सरस् सरस् pos=n,g=n,c=3,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
श्रवणीय श्रु pos=va,comp=y,f=krtya
बन्धा बन्ध pos=n,g=f,c=1,n=s