Original

अम्लाना ते जयति कमनीयाङ्गि मङ्गल्यभूषा पत्युः पार्श्वात् सुहृदहमुपेतो ऽस्मि सन्देशहारः जातं विद्धि श्रुतिसुखगिरां कोकिलानां कुले मां ये पञ्चेषोः किमपि पथिकाकर्षणं षष्ठमस्त्रम् ॥

Segmented

अ म्लाना ते जयति कम्-अङ्गे मङ्गल्य-भूषा पत्युः पार्श्वात् सुहृद् अहम् उपेतः ऽस्मि संदेश-हारः जातम् विद्धि श्रुति-सुख-गिः कोकिलानाम् कुले माम् ये पञ्च-इषोः किम् अपि पथिक-आकर्षणम् षष्ठम् अस्त्रम्

Analysis

Word Lemma Parse
pos=i
म्लाना म्ला pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
जयति जि pos=v,p=3,n=s,l=lat
कम् कम् pos=va,comp=y,f=krtya
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
मङ्गल्य मङ्गल्य pos=a,comp=y
भूषा भूषा pos=n,g=f,c=1,n=s
पत्युः पति pos=n,g=,c=6,n=s
पार्श्वात् पार्श्व pos=n,g=n,c=5,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
संदेश संदेश pos=n,comp=y
हारः हार pos=a,g=m,c=1,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
श्रुति श्रुति pos=n,comp=y
सुख सुख pos=a,comp=y
गिः गिर् pos=n,g=m,c=6,n=p
कोकिलानाम् कोकिल pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
इषोः इषु pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
पथिक पथिक pos=n,comp=y
आकर्षणम् आकर्षण pos=n,g=n,c=1,n=s
षष्ठम् षष्ठ pos=a,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s