Original

त्यक्त्वा चूतानपि कुसुमितानागतो मत्समीपं किन्न्वेष स्यात् कमपि कुशलोदन्तमाख्यातुकामः इत्यालीभिर्भृतजलकणं पाणिनामृष्टनेत्रं दृष्टः स्पष्टाक्षरमिति शनैः शंसितुं प्रक्रमेथाः ॥

Segmented

त्यक्त्वा चूतान् अपि कुसुमितान् आगतः मद्-समीपम् किम् नु एष स्यात् कम् अपि आख्यातु-कामः इति आलिभिः भृत-जल-कणम् पाणिना आमृज्-नेत्रम् दृष्टः स्पष्ट-अक्षरम् इति शनैः शंसितुम् प्रक्रमेथाः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
चूतान् चूत pos=n,g=m,c=2,n=p
अपि अपि pos=i
कुसुमितान् कुसुमित pos=a,g=m,c=2,n=p
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
मद् मद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
किम् किम् pos=i
नु नु pos=i
एष एतद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कम् pos=n,g=m,c=2,n=s
अपि अपि pos=i
आख्यातु आख्यातु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
इति इति pos=i
आलिभिः आलि pos=n,g=f,c=3,n=p
भृत भृ pos=va,comp=y,f=part
जल जल pos=n,comp=y
कणम् कणा pos=n,g=m,c=2,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
आमृज् आमृज् pos=va,comp=y,f=part
नेत्रम् नेत्र pos=n,g=m,c=2,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
स्पष्ट पश् pos=va,comp=y,f=part
अक्षरम् अक्षर pos=n,g=n,c=1,n=s
इति इति pos=i
शनैः शनैस् pos=i
शंसितुम् शंस् pos=vi
प्रक्रमेथाः प्रक्रम् pos=v,p=2,n=s,l=vidhilin