Original

वक्तुर्वक्त्रं तमसि भवतो नैव दृश्येत रात्राव् आमध्याह्नं भवति नियमव्याकुला वासरे सा सह्यस्पर्शे सति रविकरे तामसह्यस्मरार्तिं मत्सन्देशं मणिवलभिकामाश्रितः श्रावयेथाः ॥

Segmented

वक्तृ वक्त्रम् तमसि भवतो न एव दृश्येत रात्राव् आ मध्याह्नम् भवति नियम-व्याकुला वासरे सा सह्य-स्पर्शे सति रवि-करे ताम् अ सह्य-स्मर-आर्तिम् मद्-संदेशम् मणि-वलभिकाम् आश्रितः श्रावयेथाः

Analysis

Word Lemma Parse
वक्तृ वक्तृ pos=n,g=m,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
भवतो भू pos=va,g=m,c=6,n=s,f=part
pos=i
एव एव pos=i
दृश्येत दृश् pos=v,p=3,n=s,l=vidhilin
रात्राव् रात्रि pos=n,g=f,c=7,n=s
pos=i
मध्याह्नम् मध्याह्न pos=n,g=m,c=2,n=s
भवति भू pos=v,p=3,n=s,l=lat
नियम नियम pos=n,comp=y
व्याकुला व्याकुल pos=a,g=f,c=1,n=s
वासरे वासर pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
सह्य सह् pos=va,comp=y,f=krtya
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
रवि रवि pos=n,comp=y
करे कर pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
सह्य सह् pos=va,comp=y,f=krtya
स्मर स्मर pos=n,comp=y
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
मद् मद् pos=n,comp=y
संदेशम् संदेश pos=n,g=m,c=2,n=s
मणि मणि pos=n,comp=y
वलभिकाम् वलभिका pos=n,g=f,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
श्रावयेथाः श्रावय् pos=v,p=2,n=s,l=vidhilin