Original

गाढाश्लेषव्यतिकररसग्रन्थनादूयमानः सम्भोगान्ते स्वपनविधये यः पुरा धूयते स्म कण्ठोत्सङ्गान्मम स विधिना वैरिणा दूरकृष्टो वामो बाहुस्त्वयि सविधगे यास्यति स्पन्दमस्याः ॥

Segmented

गाढ-आश्लेष-व्यतिकर-रस-ग्रन्थन-दु संभोग-अन्ते स्वपन-विध्यै यः पुरा धूयते स्म कण्ठ-उत्सङ्गात् मे स विधिना वैरिणा दूर-कृष्टः वामो बाहुः त्वे सविधगे स्पन्दम् अस्याः

Analysis

Word Lemma Parse
गाढ गाढ pos=a,comp=y
आश्लेष आश्लेष pos=n,comp=y
व्यतिकर व्यतिकर pos=n,comp=y
रस रस pos=n,comp=y
ग्रन्थन ग्रन्थन pos=n,comp=y
दु दु pos=va,g=m,c=1,n=s,f=part
संभोग सम्भोग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
स्वपन स्वपन pos=n,comp=y
विध्यै विधि pos=n,g=f,c=4,n=s
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
धूयते धू pos=v,p=3,n=s,l=lat
स्म स्म pos=i
कण्ठ कण्ठ pos=n,comp=y
उत्सङ्गात् उत्सङ्ग pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
वैरिणा वैरिन् pos=a,g=m,c=3,n=s
दूर दूर pos=a,comp=y
कृष्टः कृष् pos=va,g=m,c=1,n=s,f=part
वामो वाम pos=a,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
सविधगे या pos=v,p=3,n=s,l=lrt
स्पन्दम् स्पन्द pos=n,g=m,c=2,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s