Original

मुक्त्वा जीवाम्यसुसममिति व्रीलिता विस्मिता वा तत्सङ्गाशा पुनरिह परं हेतुरित्यासिता वा शोचन्ती मां दयितमथवा विप्रयोगासहिष्णुं स्त्रीणां चेष्टास्विति हि विरहोत्थासु दिङ्मात्रमेतत् ॥

Segmented

मुक्त्वा जीवामि असु-समम् इति व्रीडिता विस्मिता वा तद्-सङ्ग-आशा पुनः इह परम् हेतुः इति आसीनाः वा शोचन्ती माम् दयितम् अथवा विप्रयोग-असहिष्णुम् स्त्रीणाम् चेष्टासु इति हि विरह-उत्थ दिः-मात्रम् एतत्

Analysis

Word Lemma Parse
मुक्त्वा मुच् pos=vi
जीवामि जीव् pos=v,p=1,n=s,l=lat
असु असु pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
इति इति pos=i
व्रीडिता व्रीड् pos=va,g=f,c=1,n=s,f=part
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
तद् तद् pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
इह इह pos=i
परम् परम् pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
इति इति pos=i
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
शोचन्ती शुच् pos=va,g=f,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
दयितम् दयित pos=a,g=m,c=2,n=s
अथवा अथवा pos=i
विप्रयोग विप्रयोग pos=n,comp=y
असहिष्णुम् असहिष्णु pos=a,g=m,c=2,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
चेष्टासु चेष्टा pos=n,g=f,c=7,n=p
इति इति pos=i
हि हि pos=i
विरह विरह pos=n,comp=y
उत्थ उत्थ pos=a,g=f,c=7,n=p
दिः दिश् pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s