Original

वक्ति ध्वाङ्क्षः सुहृदुपगमं दक्षिणे क्षीरवृक्षे वामं नेत्रं स्फुरति सुचिरादुच्छ्वसित्यद्य चेतः किञ्च स्वानः श्रवणमधुरो जायते कोकिलानां प्राणेष्वाशामिति कथमपि भ्रातराबध्नती वा ॥

Segmented

वक्ति ध्वाङ्क्षः सुहृद्-उपगमम् दक्षिणे क्षीरवृक्षे वामम् नेत्रम् स्फुरति सु चिरात् उच्छ्वसिति अद्य चेतः किञ्च स्वानः श्रवण-मधुरः जायते कोकिलानाम् प्राणेषु आशाम् इति कथम् अपि भ्रातः आबन्ध् वा

Analysis

Word Lemma Parse
वक्ति वच् pos=v,p=3,n=s,l=lat
ध्वाङ्क्षः ध्वाङ्क्ष pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
उपगमम् उपगम pos=n,g=m,c=2,n=s
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
क्षीरवृक्षे क्षीरवृक्ष pos=n,g=m,c=7,n=s
वामम् वाम pos=a,g=n,c=1,n=s
नेत्रम् नेत्र pos=n,g=n,c=1,n=s
स्फुरति स्फुर् pos=v,p=3,n=s,l=lat
सु सु pos=i
चिरात् चिरात् pos=i
उच्छ्वसिति उच्छ्वस् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s
किञ्च किंच pos=i
स्वानः स्वान pos=n,g=m,c=1,n=s
श्रवण श्रवण pos=n,comp=y
मधुरः मधुर pos=a,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
कोकिलानाम् कोकिल pos=n,g=m,c=6,n=p
प्राणेषु प्राण pos=n,g=m,c=7,n=p
आशाम् आशा pos=n,g=f,c=2,n=s
इति इति pos=i
कथम् कथम् pos=i
अपि अपि pos=i
भ्रातः भ्रातृ pos=n,g=m,c=8,n=s
आबन्ध् आबन्ध् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i