Original

निद्रां प्राप्ता कथमपि चिरात्तत्र चालोकिनी मां शून्याश्लेषं विरचितवती हन्त घातात् कुचाद्र्योः निर्भिन्दाना निजकरधृतं कङ्कणं स्रस्तशेषं पश्यन्तीनां नयनकमले बध्नती वा सखीनाम् ॥

Segmented

निद्राम् प्राप्ता कथम् अपि चिरात् तत्र च आलोकिन् माम् शून्य-आश्लेषम् विरचितवती हन्त घातात् कुच-अद्रि निर्भिन्दाना निज-कर-धृतम् कङ्कणम् स्रस्त-शेषम् पश्यन्तीनाम् नयन-कमले बध्नती वा सखीनाम्

Analysis

Word Lemma Parse
निद्राम् निद्रा pos=n,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
कथम् कथम् pos=i
अपि अपि pos=i
चिरात् चिरात् pos=i
तत्र तत्र pos=i
pos=i
आलोकिन् आलोकिन् pos=a,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
शून्य शून्य pos=a,comp=y
आश्लेषम् आश्लेष pos=n,g=m,c=2,n=s
विरचितवती विरचय् pos=va,g=f,c=1,n=s,f=part
हन्त हन्त pos=i
घातात् घात pos=n,g=m,c=5,n=s
कुच कुच pos=n,comp=y
अद्रि अद्रि pos=n,g=m,c=6,n=d
निर्भिन्दाना निर्भिद् pos=va,g=f,c=1,n=s,f=part
निज निज pos=a,comp=y
कर कर pos=n,comp=y
धृतम् धृ pos=va,g=n,c=2,n=s,f=part
कङ्कणम् कङ्कण pos=n,g=n,c=2,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
शेषम् शेष pos=n,g=n,c=2,n=s
पश्यन्तीनाम् दृश् pos=va,g=f,c=6,n=p,f=part
नयन नयन pos=n,comp=y
कमले कमल pos=n,g=n,c=2,n=d
बध्नती बन्ध् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
सखीनाम् सखी pos=n,g=f,c=6,n=p