Original

गण्डालम्बैर्लुलितमलकैर्धूसरैर्वक्त्रबिम्बं दृष्ट्वा शुद्धस्फटिकघटिते बिम्बितं भित्तिभागे अन्तर्गेहं जलदशकलैरावृतो रोहिताङ्कः केनानीतः पुर इति भिया व्याहरन्ती सखीर्वा ॥

Segmented

गण्ड-आलम्बैः लुलितम् अलकैः धूसरैः वक्त्र-बिम्बम् दृष्ट्वा शुद्ध-स्फटिक-घटिते बिम्बितम् भित्ति-भागे अन्तः गेहम् जलद-शकलैः आवृतः रोहित-अङ्कः केन आनीतः पुर इति भिया व्याहरन्ती सखीः वा

Analysis

Word Lemma Parse
गण्ड गण्ड pos=n,comp=y
आलम्बैः आलम्ब pos=n,g=n,c=3,n=p
लुलितम् लुल् pos=va,g=n,c=2,n=s,f=part
अलकैः अलक pos=n,g=n,c=3,n=p
धूसरैः धूसर pos=a,g=n,c=3,n=p
वक्त्र वक्त्र pos=n,comp=y
बिम्बम् बिम्ब pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
शुद्ध शुद्ध pos=a,comp=y
स्फटिक स्फटिक pos=n,comp=y
घटिते घटय् pos=va,g=m,c=7,n=s,f=part
बिम्बितम् बिम्बित pos=a,g=n,c=2,n=s
भित्ति भित्ति pos=n,comp=y
भागे भाग pos=n,g=m,c=7,n=s
अन्तः अन्तर् pos=i
गेहम् गेह pos=n,g=n,c=2,n=s
जलद जलद pos=n,comp=y
शकलैः शकल pos=n,g=m,c=3,n=p
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
रोहित रोहित pos=a,comp=y
अङ्कः अङ्क pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
आनीतः आनी pos=va,g=m,c=1,n=s,f=part
पुर पुरस् pos=i
इति इति pos=i
भिया भी pos=n,g=f,c=3,n=s
व्याहरन्ती व्याहृ pos=va,g=f,c=1,n=s,f=part
सखीः सखी pos=n,g=f,c=2,n=p
वा वा pos=i