Original

यस्यां रात्रौ युवतिवदनाम्भोजसौन्दर्यचौर्यात् सत्यं सौधध्वजपटशिखाघृष्टबिम्बे हिमांशौ दृष्ट्वा कृष्णं किणमणिकणं हन्त गाढं प्ररूढं मूढो लोको वदति शशको रोहितो ऽन्यत्तथेति ॥

Segmented

यस्याम् रात्रौ युवति-वदन-अम्भोज-सौन्दर्य-चौर्यात् सत्यम् सौध-ध्वज-पट-शिखा-घृष्ट-बिम्बे हिमांशौ दृष्ट्वा कृष्णम् किण-मणि-कणम् हन्त गाढम् प्ररूढम् मूढो लोको वदति शशको रोहितो अन्यत् तथा इति

Analysis

Word Lemma Parse
यस्याम् यद् pos=n,g=f,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
युवति युवति pos=n,comp=y
वदन वदन pos=n,comp=y
अम्भोज अम्भोज pos=n,comp=y
सौन्दर्य सौन्दर्य pos=n,comp=y
चौर्यात् चौर्य pos=n,g=n,c=5,n=s
सत्यम् सत्य pos=a,g=m,c=2,n=s
सौध सौध pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
पट पट pos=n,comp=y
शिखा शिखा pos=n,comp=y
घृष्ट घृष् pos=va,comp=y,f=part
बिम्बे बिम्ब pos=n,g=m,c=7,n=s
हिमांशौ हिमांशु pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
कृष्णम् कृष्ण pos=a,g=m,c=2,n=s
किण किण pos=n,comp=y
मणि मणि pos=n,comp=y
कणम् कण pos=n,g=m,c=2,n=s
हन्त हन्त pos=i
गाढम् गाढम् pos=i
प्ररूढम् प्ररुह् pos=va,g=m,c=2,n=s,f=part
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
लोको लोक pos=n,g=m,c=1,n=s
वदति वद् pos=v,p=3,n=s,l=lat
शशको शशक pos=n,g=m,c=1,n=s
रोहितो रोहित pos=a,g=m,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i