Original

कोपं चण्डि त्यज परिजने दैवमत्रापराद्धं येनाकाण्डे समघटि महानावयोर्विप्रयोगः इत्थं बद्धाञ्जलि कृतरुषं भावितामग्रतस्तां साहंभूता प्रियचटुशतैरुद्यता वानुनेतुम् ॥

Segmented

कोपम् चण्डि त्यज परिजने दैवम् अत्र अपराद्धम् येन अकाण्डे समघटि महान् नौ विप्रयोगः इत्थम् बद्धाञ्जलि कृत-रुषम् भाविताम् अग्रतस् ताम् सा अहम् भूता प्रिय-चटु-शतैः उद्यता वा अनुनी

Analysis

Word Lemma Parse
कोपम् कोप pos=n,g=m,c=2,n=s
चण्डि चण्ड pos=a,g=f,c=8,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
परिजने परिजन pos=n,g=m,c=7,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अपराद्धम् अपराध् pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
अकाण्डे अकाण्ड pos=a,g=m,c=7,n=s
समघटि संघट् pos=v,p=3,n=s,l=lun
महान् महत् pos=a,g=m,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
विप्रयोगः विप्रयोग pos=n,g=m,c=1,n=s
इत्थम् इत्थम् pos=i
बद्धाञ्जलि बद्धाञ्जलि pos=a,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
रुषम् रुषा pos=n,g=n,c=2,n=s
भाविताम् भावय् pos=va,g=f,c=2,n=s,f=part
अग्रतस् अग्रतस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भूता भू pos=va,g=f,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
चटु चटु pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
उद्यता उद्यम् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
अनुनी अनुनी pos=vi