Original

प्रस्पन्दन्ते मलयपवना रुन्धि जालं कवाटैः शम्भोर्नाम्ना शरगणमुचं भीषयेः पञ्चबाणम् जीवञ्जीवं विसृज चरितुं चन्द्रिके चन्द्रिकायाम् इत्थं चेटीं सजलनयनामादिशन्ती मुहुर्वा ॥

Segmented

प्रस्पन्दन्ते मलय-पवनाः रुन्धि जालम् कवाटैः शम्भोः नाम्ना शर-गण-मुचम् भीषयेः पञ्चबाणम् जीवम् जीवम् विसृज चरितुम् चन्द्रिके चन्द्रिकायाम् इत्थम् चेटीम् स जल-नयनाम् आदिः मुहुः वा

Analysis

Word Lemma Parse
प्रस्पन्दन्ते प्रस्पन्द् pos=v,p=3,n=p,l=lat
मलय मलय pos=n,comp=y
पवनाः पवन pos=n,g=m,c=1,n=p
रुन्धि रुध् pos=v,p=2,n=s,l=lot
जालम् जाल pos=n,g=n,c=2,n=s
कवाटैः कवाट pos=n,g=m,c=3,n=p
शम्भोः शम्भु pos=n,g=m,c=6,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
शर शर pos=n,comp=y
गण गण pos=n,comp=y
मुचम् मुच् pos=a,g=m,c=2,n=s
भीषयेः भीषय् pos=v,p=2,n=s,l=vidhilin
पञ्चबाणम् पञ्चबाण pos=n,g=m,c=2,n=s
जीवम् जीव pos=n,g=m,c=2,n=s
जीवम् जीव pos=n,g=m,c=2,n=s
विसृज विसृज् pos=v,p=2,n=s,l=lot
चरितुम् चर् pos=vi
चन्द्रिके चन्द्रिका pos=n,g=f,c=8,n=d
चन्द्रिकायाम् चन्द्रिका pos=n,g=f,c=7,n=s
इत्थम् इत्थम् pos=i
चेटीम् चेटी pos=n,g=f,c=2,n=s
pos=i
जल जल pos=n,comp=y
नयनाम् नयन pos=n,g=f,c=2,n=s
आदिः आदिश् pos=va,g=f,c=1,n=s,f=part
मुहुः मुहुर् pos=i
वा वा pos=i