Original

छिन्ते तापं हिमजलमयी चान्दनी किन्नु चर्चा मन्दस्पन्दाः किमु सुखकरा मारुताश्चामराणाम् पृच्छन्तीनामिति सवयसां सातिरेके ऽपि तापे स्मित्वा रम्यं सकलमिति वा चित्तमाश्वासयन्ती ॥

Segmented

छिन्त्ते तापम् हिम-जल-मयी चान्दनी किम् नु चर्चा मन्द-स्पन्दाः किमु सुख-कराः मारुताः चामरानाम् प्रच्छ् इति सवयसाम् स अतिरेके ऽपि तापे स्मित्वा रम्यम् सकलम् इति वा चित्तम् आश्वासय्

Analysis

Word Lemma Parse
छिन्त्ते छिद् pos=v,p=3,n=s,l=lat
तापम् ताप pos=n,g=m,c=2,n=s
हिम हिम pos=a,comp=y
जल जल pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
चान्दनी चान्दन pos=a,g=f,c=1,n=s
किम् किम् pos=i
नु नु pos=i
चर्चा चर्चा pos=n,g=f,c=1,n=s
मन्द मन्द pos=a,comp=y
स्पन्दाः स्पन्द pos=n,g=m,c=1,n=p
किमु किमु pos=i
सुख सुख pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
मारुताः मारुत pos=n,g=m,c=1,n=p
चामरानाम् चामर pos=n,g=n,c=6,n=p
प्रच्छ् प्रच्छ् pos=va,g=f,c=6,n=p,f=part
इति इति pos=i
सवयसाम् सवयस् pos=n,g=f,c=6,n=p
pos=i
अतिरेके अतिरेक pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
तापे ताप pos=n,g=m,c=7,n=s
स्मित्वा स्मि pos=vi
रम्यम् रम्य pos=a,g=n,c=1,n=s
सकलम् सकल pos=a,g=n,c=1,n=s
इति इति pos=i
वा वा pos=i
चित्तम् चित्त pos=n,g=n,c=2,n=s
आश्वासय् आश्वासय् pos=va,g=f,c=1,n=s,f=part