Original

स्थित्वा चूते प्रथमकथिते मुग्धकान्ताधराभं दष्ट्वा स्वैरं किसलयमथ प्रेक्षणीया त्वया सा पृच्छन्ती वा मलयवपनं प्रश्रयान्मत्प्रवृत्तिं मद्वृत्तान्तं कथय कठिनस्येति वा प्रार्थयन्ती ॥

Segmented

स्थित्वा चूते प्रथम-कथिते मूढ-कान्ता-अधर-आभम् दष्ट्वा स्वैरम् किसलयम् अथ प्रेक्षणीया त्वया सा पृच्छन्ती वा मलय-वपनम् प्रश्रयात् मद्-प्रवृत्ति मद्-वृत्तान्तम् कथय कठिनस्य इति वा प्रार्थयन्ती

Analysis

Word Lemma Parse
स्थित्वा स्था pos=vi
चूते चूत pos=n,g=m,c=7,n=s
प्रथम प्रथम pos=a,comp=y
कथिते कथय् pos=va,g=m,c=7,n=s,f=part
मूढ मुह् pos=va,comp=y,f=part
कान्ता कान्ता pos=n,comp=y
अधर अधर pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
दष्ट्वा दंश् pos=vi
स्वैरम् स्वैर pos=a,g=n,c=2,n=s
किसलयम् किसलय pos=n,g=n,c=2,n=s
अथ अथ pos=i
प्रेक्षणीया प्रेक्ष् pos=va,g=f,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
पृच्छन्ती प्रच्छ् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
मलय मलय pos=n,comp=y
वपनम् वपन pos=n,g=n,c=2,n=s
प्रश्रयात् प्रश्रय pos=n,g=m,c=5,n=s
मद् मद् pos=n,comp=y
प्रवृत्ति प्रवृत्ति pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
वृत्तान्तम् वृत्तान्त pos=n,g=m,c=2,n=s
कथय कथय् pos=v,p=2,n=s,l=lot
कठिनस्य कठिन pos=a,g=m,c=6,n=s
इति इति pos=i
वा वा pos=i
प्रार्थयन्ती प्रार्थय् pos=va,g=f,c=1,n=s,f=part