Original

पृथ्वीरेणूनलकनिकरे नेत्रयोर्बाष्पपूरं हस्ते गण्डं सितबिसलताहारजालं स्तनाग्रे श्रोण्यां क्षौमं मलिनमसृणं सा वहत्येव हन्तेत्य् आस्तामेतद्बहुविलपितैर्मास्तु कालातिपातः ॥

Segmented

पृथ्वी-रेणून् अलक-निकरे नेत्रयोः बाष्प-पूरम् हस्ते गण्डम् सित-बिस-लता-आहार-जालम् स्तन-अग्रे श्रोण्याम् क्षौमम् मलिन-मसृणम् सा वहति एव हन्त इति आस्ताम् एतत् बहु-विलपितैः मा अस्तु काल-अतिपातः

Analysis

Word Lemma Parse
पृथ्वी पृथ्वी pos=n,comp=y
रेणून् रेणु pos=n,g=m,c=2,n=p
अलक अलक pos=n,comp=y
निकरे निकर pos=n,g=m,c=7,n=s
नेत्रयोः नेत्र pos=n,g=n,c=6,n=d
बाष्प बाष्प pos=n,comp=y
पूरम् पूर pos=n,g=m,c=2,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
गण्डम् गण्ड pos=n,g=m,c=2,n=s
सित सित pos=a,comp=y
बिस बिस pos=n,comp=y
लता लता pos=n,comp=y
आहार आहार pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
स्तन स्तन pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
श्रोण्याम् श्रोणी pos=n,g=f,c=7,n=s
क्षौमम् क्षौम pos=n,g=n,c=2,n=s
मलिन मलिन pos=a,comp=y
मसृणम् मसृण pos=a,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
वहति वह् pos=v,p=3,n=s,l=lat
एव एव pos=i
हन्त हन्त pos=i
इति इति pos=i
आस्ताम् आस् pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
विलपितैः विलपित pos=n,g=n,c=3,n=p
मा मा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
काल काल pos=n,comp=y
अतिपातः अतिपात pos=n,g=m,c=1,n=s