Original

यद्यप्यस्याः क्रशयति वपुर्वल्लरीं दीप्यमानो विश्लेषाग्निर्द्विगुणयति तां किन्तु लावण्यलक्ष्मीम् तप्तां तप्तां नयति नितरां तानवं जातवेदा हैमीं लेखामपि तु जनयत्येव वर्णप्रकर्षम् ॥

Segmented

यदि अपि अस्याः वपुः-वल्लरीम् वपुर्वल्लरीम् विश्लेष-अग्निः द्वि-गुणयति विश्लेषाग्निर्द्विगुणयति ताम् लावण्य-लक्ष्म्यम् तप्ताम् तप्ताम् नयति नितराम् तानवम् जातवेदा हैमीम् लेखाम् अपि तु जनयति एव वर्ण-प्रकर्षम्

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
वपुः वपुस् pos=n,comp=y
वल्लरीम् वल्लरी pos=n,g=f,c=2,n=s
वपुर्वल्लरीम् दीप् pos=va,g=m,c=1,n=s,f=part
विश्लेष विश्लेष pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
द्वि द्वि pos=n,comp=y
गुणयति गुणय् pos=v,p=3,n=s,l=lat
विश्लेषाग्निर्द्विगुणयति तद् pos=n,g=f,c=2,n=s
ताम् किंतु pos=i
लावण्य लावण्य pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
तप्ताम् तप् pos=va,g=f,c=2,n=s,f=part
तप्ताम् तप् pos=va,g=f,c=2,n=s,f=part
नयति नी pos=v,p=3,n=s,l=lat
नितराम् नितराम् pos=i
तानवम् तानव pos=n,g=n,c=2,n=s
जातवेदा जातवेदस् pos=n,g=m,c=1,n=s
हैमीम् हैम pos=a,g=f,c=2,n=s
लेखाम् लेखा pos=n,g=f,c=2,n=s
अपि अपि pos=i
तु तु pos=i
जनयति जनय् pos=v,p=3,n=s,l=lat
एव एव pos=i
वर्ण वर्ण pos=n,comp=y
प्रकर्षम् प्रकर्ष pos=n,g=m,c=2,n=s