Original

आद्वारान्तं मदभिगमनाशङ्कया चञ्चलाक्ष्या यातायातैः किसलयनिभौ क्लिश्यतः पादपद्मौ मिथ्यागोत्रस्खलनमसकृत् प्रस्तुतं हन्त याभ्यां लब्धुं पादप्रणतिषु मया हन्त सन्ताडनानि ॥

Segmented

आ द्वार-अन्तम् मद्-अभिगमन-आशङ्कया चञ्चल-अक्ष्याः यातायातैः किसलय-निभौ क्लिश्यतः पाद-पद्मौ मिथ्या गोत्र-स्खलनम् असकृत् प्रस्तुतम् हन्त याभ्याम् लब्धुम् पाद-प्रणतीषु मया हन्त संताडनानि

Analysis

Word Lemma Parse
pos=i
द्वार द्वार pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
अभिगमन अभिगमन pos=n,comp=y
आशङ्कया आशङ्का pos=n,g=f,c=3,n=s
चञ्चल चञ्चल pos=a,comp=y
अक्ष्याः अक्षि pos=n,g=f,c=6,n=s
यातायातैः यातायात pos=n,g=n,c=3,n=p
किसलय किसलय pos=n,comp=y
निभौ निभ pos=a,g=m,c=1,n=d
क्लिश्यतः क्लिश् pos=v,p=3,n=d,l=lat
पाद पाद pos=n,comp=y
पद्मौ पद्म pos=n,g=m,c=1,n=d
मिथ्या मिथ्या pos=i
गोत्र गोत्र pos=n,comp=y
स्खलनम् स्खलन pos=n,g=n,c=1,n=s
असकृत् असकृत् pos=i
प्रस्तुतम् प्रस्तु pos=va,g=n,c=1,n=s,f=part
हन्त हन्त pos=i
याभ्याम् यद् pos=n,g=m,c=3,n=d
लब्धुम् लभ् pos=vi
पाद पाद pos=n,comp=y
प्रणतीषु प्रणति pos=n,g=f,c=7,n=p
मया मद् pos=n,g=,c=3,n=s
हन्त हन्त pos=i
संताडनानि संताडन pos=n,g=n,c=1,n=p