Original

मच्चिताख्यद्विपनियमनालानयोर्द्वन्द्वमूर्वोः श्रोणीभारादलसमधुना जायते खिन्नखिन्नम् आरब्धानां हर हर मया यत्र संवाहनानां नित्यं जाता निरवधिरसाः के ऽपि के ऽप्यन्तरायाः ॥

Segmented

मद्-चि-आख्य-द्विप-नियमन-आलानयोः द्वन्द्वम् ऊर्वोः श्रोणी-भारात् अलसम् अधुना जायते खिन्न-खिन्नम् आरब्धानाम् हर हर मया यत्र संवाहनानाम् नित्यम् जाता निरवधि-रसाः के ऽपि के अपि अन्तरायाः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
चि चि pos=va,comp=y,f=part
आख्य आख्य pos=a,comp=y
द्विप द्विप pos=n,comp=y
नियमन नियमन pos=n,comp=y
आलानयोः आलान pos=n,g=m,c=6,n=d
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
ऊर्वोः ऊरु pos=n,g=m,c=6,n=d
श्रोणी श्रोणी pos=n,comp=y
भारात् भार pos=n,g=m,c=5,n=s
अलसम् अलस pos=a,g=n,c=1,n=s
अधुना अधुना pos=i
जायते जन् pos=v,p=3,n=s,l=lat
खिन्न खिद् pos=va,comp=y,f=part
खिन्नम् खिद् pos=va,g=n,c=1,n=s,f=part
आरब्धानाम् आरभ् pos=va,g=n,c=6,n=p,f=part
हर हर pos=n,g=m,c=8,n=s
हर हर pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
यत्र यत्र pos=i
संवाहनानाम् संवाहन pos=n,g=n,c=6,n=p
नित्यम् नित्यम् pos=i
जाता जन् pos=va,g=m,c=1,n=p,f=part
निरवधि निरवधि pos=a,comp=y
रसाः रस pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
के pos=n,g=m,c=1,n=p
अपि अपि pos=i
अन्तरायाः अन्तर pos=a,g=f,c=6,n=s