Original

वीथ्यां वीथ्यां वलरिपुशिलाभङ्गबद्धस्थलायां सम्मूर्छद्भिः किरणपटलैस्त्वद्गरुज्जालनीलैः यत्रारब्धे दिनकरकरैरप्यहार्ये ऽन्धकारे लोलाक्षीणां भवति दिवसे निर्विशङ्को ऽभिसारः ॥

Segmented

वीथ्याम् वीथ्याम् वल-रिपु-शिला-भङ्ग-बद्ध-स्थलायाम् संमूर्छद्भिः किरण-पटलैः त्वद्-गरुत्-जाल-नीलैः यत्र आरब्धे दिनकर-करैः अपि अ हृ ऽन्धकारे लोल-अक्षानाम् भवति दिवसे निर्विशङ्को ऽभिसारः

Analysis

Word Lemma Parse
वीथ्याम् वीथि pos=n,g=f,c=7,n=s
वीथ्याम् वीथि pos=n,g=f,c=7,n=s
वल वल pos=n,comp=y
रिपु रिपु pos=n,comp=y
शिला शिला pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
स्थलायाम् स्थल pos=n,g=f,c=7,n=s
संमूर्छद्भिः सम्मूर्छ् pos=va,g=m,c=3,n=p,f=part
किरण किरण pos=n,comp=y
पटलैः पटल pos=n,g=m,c=3,n=p
त्वद् त्वद् pos=n,comp=y
गरुत् गरुत् pos=n,comp=y
जाल जाल pos=n,comp=y
नीलैः नील pos=a,g=m,c=3,n=p
यत्र यत्र pos=i
आरब्धे आरभ् pos=va,g=m,c=7,n=s,f=part
दिनकर दिनकर pos=n,comp=y
करैः कर pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
हृ हृ pos=va,g=m,c=7,n=s,f=krtya
ऽन्धकारे अन्धकार pos=n,g=m,c=7,n=s
लोल लोल pos=a,comp=y
अक्षानाम् अक्ष pos=a,g=f,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
दिवसे दिवस pos=n,g=m,c=7,n=s
निर्विशङ्को निर्विशङ्क pos=a,g=m,c=1,n=s
ऽभिसारः अभिसार pos=n,g=m,c=1,n=s