Original

क्रीडाशैलौ मदननृपतेः कान्तिपूरस्य कोकौ स्यातां तस्या ध्रुवमुरसिजौ किञ्चिदापाण्डुमूलौ मद्विश्लेषः शरदुडुनिभां त्याजयन् हारमालां मन्ये भीतो वितरति तयोरश्रुधाराभिरन्याम् ॥

Segmented

क्रीडा-शैलौ मदन-नृपतेः कान्ति-पूरस्य कोकौ स्याताम् तस्या ध्रुवम् उरसिजौ किंचिद् आपाण्डु-मूलौ मद्-विश्लेषः शरद्-उडु-निभाम् त्याजयन् हार-मालाम् मन्ये भीतो वितरति तयोः अश्रु-धाराभिः अन्याम्

Analysis

Word Lemma Parse
क्रीडा क्रीडा pos=n,comp=y
शैलौ शैल pos=n,g=m,c=1,n=d
मदन मदन pos=n,comp=y
नृपतेः नृपति pos=n,g=m,c=6,n=s
कान्ति कान्ति pos=n,comp=y
पूरस्य पूर pos=a,g=m,c=6,n=s
कोकौ कोक pos=n,g=m,c=1,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
तस्या तद् pos=n,g=f,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
उरसिजौ उरसिज pos=n,g=m,c=1,n=d
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आपाण्डु आपाण्डु pos=a,comp=y
मूलौ मूल pos=n,g=m,c=1,n=d
मद् मद् pos=n,comp=y
विश्लेषः विश्लेष pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
उडु उडु pos=n,comp=y
निभाम् निभ pos=a,g=f,c=2,n=s
त्याजयन् त्याजय् pos=va,g=m,c=1,n=s,f=part
हार हार pos=n,comp=y
मालाम् माला pos=n,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भीतो भी pos=va,g=m,c=1,n=s,f=part
वितरति वितृ pos=v,p=3,n=s,l=lat
तयोः तद् pos=n,g=m,c=6,n=d
अश्रु अश्रु pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
अन्याम् अन्य pos=n,g=f,c=2,n=s