Original

सान्द्रामोदं सपटु सदयं सस्मरं सानुतर्षं सम्भोगान्ते मुहुरपि मया सादरं चुम्बितो यः नर्मालापस्मितलवसुधासेचनैर्मुच्यमानस् ताम्यत्युष्णश्वसितपवनैः सो ऽति बिम्बाधरो ऽस्याः ॥

Segmented

सान्द्र-आमोदम् स पटु स दयम् स स्मरम् स अनुतर्षम् संभोग-अन्ते मुहुः अपि मया सादरम् चुम्बितो यः नर्म-आलाप-स्मित-लव-सुधा-सेचनैः मुच्यमानस् ताम्यति उष्ण-श्वसित-पवनैः सो ऽति बिंब-अधरः ऽस्याः

Analysis

Word Lemma Parse
सान्द्र सान्द्र pos=a,comp=y
आमोदम् आमोद pos=n,g=n,c=2,n=s
pos=i
पटु पटु pos=a,g=n,c=2,n=s
pos=i
दयम् दया pos=n,g=n,c=2,n=s
pos=i
स्मरम् स्मर pos=n,g=n,c=2,n=s
pos=i
अनुतर्षम् अनुतर्ष pos=n,g=n,c=2,n=s
संभोग सम्भोग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मुहुः मुहुर् pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
सादरम् सादर pos=a,g=n,c=2,n=s
चुम्बितो चुम्ब् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
नर्म नर्मन् pos=n,comp=y
आलाप आलाप pos=n,comp=y
स्मित स्मित pos=n,comp=y
लव लव pos=n,comp=y
सुधा सुधा pos=n,comp=y
सेचनैः सेचन pos=n,g=m,c=3,n=p
मुच्यमानस् मुच् pos=va,g=m,c=1,n=s,f=part
ताम्यति तम् pos=v,p=3,n=s,l=lat
उष्ण उष्ण pos=a,comp=y
श्वसित श्वसित pos=n,comp=y
पवनैः पवन pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽति अति pos=i
बिंब बिम्ब pos=n,comp=y
अधरः अधर pos=n,g=m,c=1,n=s
ऽस्याः इदम् pos=n,g=f,c=6,n=s