Original

पक्ष्मस्पन्दः समजनि सखे पश्यतोर्मां ययोः प्राङ्निष्पत्राकृन्मयि तु विधिना तादृशे दूरनीते अन्तर्बाष्पच्छुरणनिभृते साम्प्रतं ते मृगाक्ष्या नेत्रे धत्तस्तुहिनकणिकादन्तुराम्भोजदैन्यम् ॥

Segmented

पक्ष्म-स्पन्दः समजनि सखे पश्यतोः माम् ययोः प्राङ्निष्पत्राकृन् मयि तु विधिना दूर-नीते अन्तः बाष्प-छुरण-निभृते साम्प्रतम् ते मृग-अक्षायाः नेत्रे धत्तः तुहिन-कणिका-दन्तुर-अम्भोज-दैन्यम्

Analysis

Word Lemma Parse
पक्ष्म पक्ष्मन् pos=n,comp=y
स्पन्दः स्पन्द pos=n,g=m,c=1,n=s
समजनि संजन् pos=v,p=3,n=s,l=lun
सखे सखि pos=n,g=,c=8,n=s
पश्यतोः दृश् pos=va,g=m,c=6,n=d,f=part
माम् मद् pos=n,g=,c=2,n=s
ययोः यद् pos=n,g=m,c=6,n=d
प्राङ्निष्पत्राकृन् मद् pos=n,g=,c=7,n=s
मयि तु pos=i
तु विधि pos=n,g=m,c=3,n=s
विधिना तादृश pos=a,g=m,c=7,n=s
दूर दूर pos=a,comp=y
नीते नी pos=va,g=m,c=7,n=s,f=part
अन्तः अन्तर् pos=i
बाष्प बाष्प pos=n,comp=y
छुरण छुरण pos=n,comp=y
निभृते निभृत pos=a,g=n,c=1,n=d
साम्प्रतम् सांप्रतम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
मृग मृग pos=n,comp=y
अक्षायाः अक्ष pos=a,g=f,c=6,n=s
नेत्रे नेत्र pos=n,g=n,c=1,n=d
धत्तः धा pos=v,p=3,n=d,l=lat
तुहिन तुहिन pos=n,comp=y
कणिका कणिका pos=n,comp=y
दन्तुर दन्तुर pos=a,comp=y
अम्भोज अम्भोज pos=n,comp=y
दैन्यम् दैन्य pos=n,g=n,c=2,n=s