Original

अद्य प्रायः प्रणयिनि मयि प्रोषिते भाग्यदोषात् कल्पप्रायैरहह दिवसैरेभिरुत्कण्ठमाना सञ्जायेत प्रबलविरहोद्वेजिता पेशलाङ्गी मूर्छद्घर्मज्वरपरवशा नीलकण्ठीव खिन्ना ॥

Segmented

अद्य प्रायः प्रणयिनि मयि प्रोषिते भाग्य-दोषतः कल्प-प्रायैः अहह दिवसैः एभिः उत्कण्ठ् संजायेत प्रबल-विरह-उद्वेजिता पेशल-अङ्गी मूर्छ्-घर्म-ज्वर-परवशा नीलकण्ठी इव खिन्ना

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रायः प्रायस् pos=i
प्रणयिनि प्रणयिन् pos=a,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
प्रोषिते प्रवस् pos=va,g=m,c=7,n=s,f=part
भाग्य भाग्य pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
कल्प कल्प pos=n,comp=y
प्रायैः प्राय pos=n,g=m,c=3,n=p
अहह अहह pos=i
दिवसैः दिवस pos=n,g=m,c=3,n=p
एभिः इदम् pos=n,g=m,c=3,n=p
उत्कण्ठ् उत्कण्ठ् pos=va,g=f,c=1,n=s,f=part
संजायेत संजन् pos=v,p=3,n=s,l=vidhilin
प्रबल प्रबल pos=a,comp=y
विरह विरह pos=n,comp=y
उद्वेजिता उद्वेजय् pos=va,g=f,c=1,n=s,f=part
पेशल पेशल pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
मूर्छ् मूर्छ् pos=va,comp=y,f=part
घर्म घर्म pos=n,comp=y
ज्वर ज्वर pos=n,comp=y
परवशा परवश pos=a,g=f,c=1,n=s
नीलकण्ठी नीलकण्ठी pos=n,g=f,c=1,n=s
इव इव pos=i
खिन्ना खिद् pos=va,g=f,c=1,n=s,f=part