Original

उक्तेष्वेव प्रसजति पुनर्नव्यलावण्यसारेष्व् अङ्गेष्वस्या मम कथयतो हन्त वाचां प्रवृत्तिः तादृग्भूते मनसि विवशे किन्नु कुर्वीत सेयं यद्यच्चेतो विमृशति गिरां तत्तदेवाभिधेयम् ॥

Segmented

उक्तेषु एव प्रसजति पुनः नव्य-लावण्य-सारेषु अङ्गेषु अस्याः मम कथयतो हन्त वाचाम् प्रवृत्तिः तादृः-भूते मनसि विवशे किम् नु कुर्वीत सा इयम् यत् यत् चेतः विमृशति गिराम् तत् तत् एव अभिधा

Analysis

Word Lemma Parse
उक्तेषु वच् pos=va,g=n,c=7,n=p,f=part
एव एव pos=i
प्रसजति प्रसञ्ज् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
नव्य नव्य pos=a,comp=y
लावण्य लावण्य pos=n,comp=y
सारेषु सार pos=n,g=n,c=7,n=p
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
अस्याः इदम् pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
कथयतो कथय् pos=va,g=m,c=6,n=s,f=part
हन्त हन्त pos=i
वाचाम् वाच् pos=n,g=f,c=6,n=p
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
तादृः तादृश् pos=a,comp=y
भूते भू pos=va,g=n,c=7,n=s,f=part
मनसि मनस् pos=n,g=n,c=7,n=s
विवशे विवश pos=a,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
विमृशति विमृश् pos=v,p=3,n=s,l=lat
गिराम् गिर् pos=n,g=f,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
अभिधा अभिधा pos=va,g=n,c=1,n=s,f=krtya