Original

सा कान्तिश्चेद्द्रवति कनकं तन्मुखं चेत् क इन्दुः सा चेद् बिम्बाधरमधुरता तिक्ततामेति माध्वी सा वा तस्या यदि तनुलता मालती लोहतुल्या तौ चेदूरू कनककदलीस्तम्भयोः क्वापि डम्भः ॥

Segmented

सा कान्तिः चेद् द्रवति कनकम् तत् मुखम् चेत् क इन्दुः सा चेद् बिंब-अधर-मधुर-ता तिक्त-ताम् एति माध्वी सा वा तस्या यदि तनु-लता मालती लोह-तुल्या तौ चेद् ऊरू कनककदली-स्तम्भयोः क्वापि डम्भः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कान्तिः कान्ति pos=n,g=f,c=1,n=s
चेद् चेद् pos=i
द्रवति द्रु pos=v,p=3,n=s,l=lat
कनकम् कनक pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
pos=n,g=m,c=1,n=s
इन्दुः इन्दु pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
चेद् चेद् pos=i
बिंब बिम्ब pos=n,comp=y
अधर अधर pos=n,comp=y
मधुर मधुर pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
तिक्त तिक्त pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
माध्वी माध्वी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
वा वा pos=i
तस्या तद् pos=n,g=f,c=6,n=s
यदि यदि pos=i
तनु तनु pos=n,comp=y
लता लता pos=n,g=f,c=1,n=s
मालती मालती pos=n,g=f,c=1,n=s
लोह लोह pos=n,comp=y
तुल्या तुल्य pos=a,g=f,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
चेद् चेद् pos=i
ऊरू ऊरु pos=n,g=m,c=1,n=d
कनककदली कनककदली pos=n,comp=y
स्तम्भयोः स्तम्भ pos=n,g=m,c=6,n=d
क्वापि क्वापि pos=i
डम्भः डम्भ pos=n,g=m,c=1,n=s