Original

नीचीकुर्वन्त्यलसवलिता नेत्रपाताः कुरङ्गान् वीचीगर्वं हरति निखिलं विभ्रमान्दोलिता भ्रूः पाणी कल्पद्रुमकिसलयप्राभवं न क्षमेते वाणी तस्या वहति भवतां पञ्चमैर्बालमैत्रीम् ॥

Segmented

नीचीकुर्वन्ति अलस-वलिताः नेत्र-पाताः कुरङ्गान् वीचि-गर्वम् हरति निखिलम् विभ्रम-आन्दोलिता भ्रूः पाणी कल्पद्रुम-किसलय-प्राभवम् न क्षमेते वाणी तस्या वहति भवताम् पञ्चमैः बाल-मैत्रीम्

Analysis

Word Lemma Parse
नीचीकुर्वन्ति नीचीकृ pos=v,p=3,n=p,l=lat
अलस अलस pos=a,comp=y
वलिताः वल् pos=va,g=m,c=1,n=p,f=part
नेत्र नेत्र pos=n,comp=y
पाताः पात pos=n,g=m,c=1,n=p
कुरङ्गान् कुरङ्ग pos=n,g=m,c=2,n=p
वीचि वीचि pos=n,comp=y
गर्वम् गर्व pos=n,g=m,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
निखिलम् निखिल pos=a,g=m,c=2,n=s
विभ्रम विभ्रम pos=n,comp=y
आन्दोलिता आन्दोलय् pos=va,g=f,c=1,n=s,f=part
भ्रूः भ्रू pos=n,g=f,c=1,n=s
पाणी पाणि pos=n,g=m,c=1,n=d
कल्पद्रुम कल्पद्रुम pos=n,comp=y
किसलय किसलय pos=n,comp=y
प्राभवम् प्राभव pos=n,g=n,c=2,n=s
pos=i
क्षमेते क्षम् pos=v,p=3,n=d,l=lat
वाणी वाणी pos=n,g=f,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
वहति वह् pos=v,p=3,n=s,l=lat
भवताम् भवत् pos=a,g=m,c=6,n=p
पञ्चमैः पञ्चम pos=a,g=m,c=3,n=p
बाल बाल pos=n,comp=y
मैत्रीम् मैत्री pos=n,g=f,c=2,n=s