Original

सान्द्रामोदस्तिमिरनिकरश्चन्द्रमा निष्कलङ्कः शैलौ हैमौ भ्रमरपटलीकीलितो व्योमभागः कम्रं चक्रं मृदुकरिकरद्वन्द्वमब्जे सलीले सर्वं चैतन्मदनघटितं सौम्य सम्भूय साभूत् ॥

Segmented

सान्द्र-आमोदः तिमिर-निकरः चन्द्रमाः निष्कलङ्कः शैलौ हैमौ भ्रमर-पटल-कीलितः व्योम-भागः कम्रम् चक्रम् मृदु-करि-कर-द्वन्द्वम् अब्जे स लीला सर्वम् च एतत् मदन-घटितम् सौम्य सम्भूय सा अभूत्

Analysis

Word Lemma Parse
सान्द्र सान्द्र pos=a,comp=y
आमोदः आमोद pos=n,g=m,c=1,n=s
तिमिर तिमिर pos=n,comp=y
निकरः निकर pos=n,g=m,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
निष्कलङ्कः निष्कलङ्क pos=a,g=m,c=1,n=s
शैलौ शैल pos=n,g=m,c=1,n=d
हैमौ हैम pos=a,g=m,c=1,n=d
भ्रमर भ्रमर pos=n,comp=y
पटल पटल pos=n,comp=y
कीलितः कीलय् pos=va,g=m,c=1,n=s,f=part
व्योम व्योमन् pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
कम्रम् कम्र pos=a,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
मृदु मृदु pos=a,comp=y
करि करिन् pos=n,comp=y
कर कर pos=n,comp=y
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
अब्जे अब्ज pos=n,g=n,c=1,n=d
pos=i
लीला लीला pos=n,g=n,c=1,n=d
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मदन मदन pos=n,comp=y
घटितम् घट् pos=va,g=n,c=1,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
सम्भूय सम्भू pos=vi
सा तद् pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun