Original

वक्त्रौपम्यं वहति विमलं पश्य पार्श्वे सुधांशोः पश्चाद्भागं सुमुखि रमणैरित्थमावेद्यमानाः हर्म्ये यस्यां हरिणनयनाः कुर्वते ऽस्मिन् कलङ्कं दृष्ट्वा सेर्ष्या इव कुवलयाध्येयशोभैरपाङ्गैः ॥

Segmented

वक्त्र-औपम्यम् वहति विमलम् पश्य पार्श्वे सुधांशोः पश्चात् भागम् सु मुखे रमणैः इत्थम् आवेदय् हर्म्ये यस्याम् हरिण-नयन कुर्वते ऽस्मिन् कलङ्कम् दृष्ट्वा स ईर्ष्याः इव कुवलय-अधी-शोभैः अपाङ्गैः

Analysis

Word Lemma Parse
वक्त्र वक्त्र pos=n,comp=y
औपम्यम् औपम्य pos=n,g=n,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
विमलम् विमल pos=a,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
सुधांशोः सुधांशु pos=n,g=m,c=6,n=s
पश्चात् पश्चात् pos=i
भागम् भाग pos=n,g=m,c=2,n=s
सु सु pos=i
मुखे मुख pos=a,g=f,c=8,n=s
रमणैः रमण pos=n,g=m,c=3,n=p
इत्थम् इत्थम् pos=i
आवेदय् आवेदय् pos=va,g=f,c=1,n=p,f=part
हर्म्ये हर्म्य pos=n,g=n,c=7,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
हरिण हरिण pos=n,comp=y
नयन नयन pos=n,g=f,c=1,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
कलङ्कम् कलङ्क pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
ईर्ष्याः ईर्ष्या pos=n,g=f,c=1,n=p
इव इव pos=i
कुवलय कुवलय pos=n,comp=y
अधी अधी pos=va,comp=y,f=krtya
शोभैः शोभ pos=a,g=m,c=3,n=p
अपाङ्गैः अपाङ्ग pos=n,g=m,c=3,n=p