Original

सा नेत्राणाममृतगुलिका सृष्टिसारो विधातुः सौन्दर्येन्दोः प्रथमकलिका दीपिका भूतधात्र्याः कन्दर्पस्य त्रिभुवनविभोः काञ्चनी केतुयष्टिः शृङ्गाराब्धेः शशधरकला जीवितं मे द्वितीयम् ॥

Segmented

सा नेत्रानाम् अमृत-गुलिका सृष्टि-सारः विधातुः सौन्दर्य-इन्दोः प्रथम-कलिका दीपिका भूतधात्र्याः कन्दर्पस्य त्रिभुवन-विभोः काञ्चनी केतु-यष्टिः शृङ्गार-अब्धेः शशधर-कला जीवितम् मे द्वितीयम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
नेत्रानाम् नेत्र pos=n,g=n,c=6,n=p
अमृत अमृत pos=n,comp=y
गुलिका गुलिका pos=n,g=f,c=1,n=s
सृष्टि सृष्टि pos=n,comp=y
सारः सार pos=n,g=m,c=1,n=s
विधातुः विधातृ pos=n,g=m,c=6,n=s
सौन्दर्य सौन्दर्य pos=n,comp=y
इन्दोः इन्दु pos=n,g=m,c=6,n=s
प्रथम प्रथम pos=a,comp=y
कलिका कलिका pos=n,g=f,c=1,n=s
दीपिका दीपिका pos=n,g=f,c=1,n=s
भूतधात्र्याः भूतधात्री pos=n,g=f,c=6,n=s
कन्दर्पस्य कन्दर्प pos=n,g=m,c=6,n=s
त्रिभुवन त्रिभुवन pos=n,comp=y
विभोः विभु pos=a,g=m,c=6,n=s
काञ्चनी काञ्चन pos=a,g=f,c=1,n=s
केतु केतु pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s
शृङ्गार शृङ्गार pos=n,comp=y
अब्धेः अब्धि pos=n,g=m,c=6,n=s
शशधर शशधर pos=n,comp=y
कला कला pos=n,g=f,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s