Original

स्थानेष्वेषु क्वचन कथितेषूत्सुका पुष्पशय्याम् अध्यासीना परिजनकृतां सा न चेदीक्षिता स्यात् प्रासादो ऽस्याः परमभिमतः को ऽपि माहेन्द्रनीलस् तस्मिन् दृश्या तटिदिव घने चारुरूपा प्रिया मे ॥

Segmented

स्थानेषु एषु क्वचन कथितेषु उत्सुका पुष्प-शय्याम् अध्यासीना परिजन-कृताम् सा न चेद् ईक्षिता स्यात् प्रासादो ऽस्याः परम् अभिमतः को ऽपि माहेन्द्र-नीलः तस्मिन् दृश्या तडित् इव घने चारु-रूपा प्रिया मे

Analysis

Word Lemma Parse
स्थानेषु स्थान pos=n,g=n,c=7,n=p
एषु इदम् pos=n,g=n,c=7,n=p
क्वचन क्वचन pos=i
कथितेषु कथय् pos=va,g=n,c=7,n=p,f=part
उत्सुका उत्सुक pos=a,g=f,c=1,n=s
पुष्प पुष्प pos=n,comp=y
शय्याम् शय्या pos=n,g=f,c=2,n=s
अध्यासीना अध्यास् pos=va,g=f,c=1,n=s,f=part
परिजन परिजन pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
pos=i
चेद् चेद् pos=i
ईक्षिता ईक्ष् pos=va,g=f,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रासादो प्रासाद pos=n,g=m,c=1,n=s
ऽस्याः इदम् pos=n,g=f,c=6,n=s
परम् परम् pos=i
अभिमतः अभिमन् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
माहेन्द्र माहेन्द्र pos=n,comp=y
नीलः नील pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
दृश्या दृश् pos=va,g=f,c=1,n=s,f=krtya
तडित् तडित् pos=n,g=f,c=1,n=s
इव इव pos=i
घने घन pos=n,g=n,c=7,n=s
चारु चारु pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s