Original

तस्यादूरे मरतकतले हेमबद्धालवालः सिक्तो मूले हिमजलभरैश्चम्पकः कश्चिदास्ते लब्ध्वा सख्यास्तव स सुकृती स्मेरवक्त्राब्जरागं सूते तस्यास्तनुलतिकया तुल्यवर्णं प्रसूनम् ॥

Segmented

तस्य अदूरे मरतक-तले हेम-बद्ध-आलवालः सिक्तो मूले हिम-जल-भरैः चम्पकः कश्चिद् आस्ते लब्ध्वा सख्याः ते स सु कृती स्मेर-वक्त्र-अब्ज-रागम् सूते तस्याः तनु-लतिकया तुल्य-वर्णम् प्रसूनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
अदूरे अदूर pos=n,g=n,c=7,n=s
मरतक मरतक pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
हेम हेमन् pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
आलवालः आलवाल pos=n,g=m,c=1,n=s
सिक्तो सिच् pos=va,g=m,c=1,n=s,f=part
मूले मूल pos=n,g=n,c=7,n=s
हिम हिम pos=a,comp=y
जल जल pos=n,comp=y
भरैः भर pos=n,g=m,c=3,n=p
चम्पकः चम्पक pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
लब्ध्वा लभ् pos=vi
सख्याः सखी pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
स्मेर स्मेर pos=a,comp=y
वक्त्र वक्त्र pos=n,comp=y
अब्ज अब्ज pos=n,comp=y
रागम् राग pos=n,g=m,c=2,n=s
सूते सू pos=v,p=3,n=s,l=lat
तस्याः तद् pos=n,g=f,c=6,n=s
तनु तनु pos=a,comp=y
लतिकया लतिका pos=n,g=f,c=3,n=s
तुल्य तुल्य pos=a,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
प्रसूनम् प्रसून pos=n,g=n,c=1,n=s