Original

तस्यास्तीरे पुनरुपवनं तत्र चूतो ऽस्ति पोतस् त्वज्जतीयैः पिक परिवृतः पल्लवास्वादलुब्धैः पार्श्वे चास्य स्तबकनमिता माधवीमुग्धवल्ली प्रेयस्या मे परिणयमहं प्रापितौ सादरं यौ ॥

Segmented

तस्याः तीरे पुनः उपवनम् तत्र चूतो ऽस्ति पोतस् त्वद्-जातीयैः पिक परिवृतः पल्लव-आस्वाद-लुब्धैः पार्श्वे च अस्य स्तबक-नमिता माधवी-मूढ-वल्ली प्रेयस्या मे परिणयम् अहम् प्रापितौ सादरम् यौ

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i
उपवनम् उपवन pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
चूतो चूत pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पोतस् पोत pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
जातीयैः जातीय pos=a,g=m,c=3,n=p
पिक पिक pos=n,g=m,c=8,n=s
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
पल्लव पल्लव pos=n,comp=y
आस्वाद आस्वाद pos=n,comp=y
लुब्धैः लुभ् pos=va,g=m,c=3,n=p,f=part
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
स्तबक स्तबक pos=n,comp=y
नमिता नमय् pos=va,g=f,c=1,n=s,f=part
माधवी माधवी pos=n,comp=y
मूढ मुह् pos=va,comp=y,f=part
वल्ली वल्ली pos=n,g=f,c=1,n=s
प्रेयस्या प्रेयस् pos=a,g=f,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
परिणयम् परिणय pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रापितौ प्रापय् pos=va,g=m,c=1,n=d,f=part
सादरम् सादर pos=a,g=n,c=2,n=s
यौ यद् pos=n,g=m,c=1,n=d