Original

लीलावापी लसति ललिता तत्र सोपानमार्गे माणिक्यांशुस्फुरणसततस्मेरनालीकषण्डा यत्रायान्त्याः पयसि विमले स्नातुमस्मत्प्रियाया मन्ये यानाभ्यसनविधये मल्लिकाक्षा वसन्ति ॥

Segmented

लीला-वापी लसति ललिता तत्र सोपान-मार्गे माणिक्य-अंशु-स्फुरण-सतत-स्मेर-नालीक-षण्डा यत्र आया पयसि विमले स्नातुम् मद्-प्रियायाः मन्ये यान-अभ्यसन-विधि मल्लिकाक्षा वसन्ति

Analysis

Word Lemma Parse
लीला लीला pos=n,comp=y
वापी वापी pos=n,g=f,c=1,n=s
लसति लस् pos=v,p=3,n=s,l=lat
ललिता लल् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
सोपान सोपान pos=n,comp=y
मार्गे मार्ग pos=n,g=m,c=7,n=s
माणिक्य माणिक्य pos=n,comp=y
अंशु अंशु pos=n,comp=y
स्फुरण स्फुरण pos=n,comp=y
सतत सतत pos=a,comp=y
स्मेर स्मेर pos=a,comp=y
नालीक नालीक pos=n,comp=y
षण्डा षण्ड pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
आया आया pos=va,g=f,c=6,n=s,f=part
पयसि पयस् pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=m,c=7,n=s
स्नातुम् स्ना pos=vi
मद् मद् pos=n,comp=y
प्रियायाः प्रिय pos=a,g=f,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
यान यान pos=n,comp=y
अभ्यसन अभ्यसन pos=n,comp=y
विधि विधि pos=n,g=m,c=4,n=s
मल्लिकाक्षा मल्लिकाक्ष pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat