Original

माहाभाग्यं रतिपतिभुजाडम्बरः पौनरुक्त्यात् कल्याणौघः स्फुरति रसिकानन्तताप्यत्र हीति एषामाद्यक्षरगणमुपादाय बद्धेन नाम्ना मान्यं मारक्करनिलयनं यत्कवीन्द्रा गृणन्ति ॥

Segmented

माहाभाग्यम् रतिपति-भुज-आडम्बरः पौनरुक्त्यात् कल्याण-ओघः स्फुरति रसिक-अनन्त-ता अपि अत्र हि इति एषाम् आदि-अक्षर-गणम् उपादाय बद्धेन नाम्ना मान्यम् मारक्कर-निलयनम् यत् कवि-इन्द्राः गृणन्ति

Analysis

Word Lemma Parse
माहाभाग्यम् माहाभाग्य pos=n,g=n,c=1,n=s
रतिपति रतिपति pos=n,comp=y
भुज भुज pos=n,comp=y
आडम्बरः आडम्बर pos=n,g=m,c=1,n=s
पौनरुक्त्यात् पौनरुक्त्य pos=n,g=n,c=5,n=s
कल्याण कल्याण pos=a,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
स्फुरति स्फुर् pos=v,p=3,n=s,l=lat
रसिक रसिक pos=a,comp=y
अनन्त अनन्त pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
हि हि pos=i
इति इति pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
आदि आदि pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
बद्धेन बन्ध् pos=va,g=n,c=3,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
मान्यम् मानय् pos=va,g=n,c=2,n=s,f=krtya
मारक्कर मारक्कर pos=n,comp=y
निलयनम् निलयन pos=n,g=n,c=2,n=s
यत् यत् pos=i
कवि कवि pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
गृणन्ति गृ pos=v,p=3,n=p,l=lat