Original

तस्यां लक्ष्मीरमणनिलयं दक्षिणेनेक्षणीयं मत्कान्तायाः सदनमभितो वेष्टितं रत्नसालैः मध्ये सौधं कनकघटितं बिभ्रदूढच्छदौघे यस्मिन्नम्भोरुह इव कनत्कर्णिके खेलति श्रीः ॥

Segmented

तस्याम् लक्ष्मीरमण-निलयम् दक्षिणेन ईक्ष् मद्-कान्तायाः सदनम् अभितस् वेष्टितम् रत्न-सालैः मध्ये सौधम् कनक-घटितम् बिभ्रत् ऊढ-छद-ओघे यस्मिन् अम्भोरुह इव कन्-कर्णिका खेलति श्रीः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
लक्ष्मीरमण लक्ष्मीरमण pos=n,comp=y
निलयम् निलय pos=n,g=n,c=1,n=s
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
ईक्ष् ईक्ष् pos=va,g=n,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
कान्तायाः कान्ता pos=n,g=f,c=6,n=s
सदनम् सदन pos=n,g=n,c=1,n=s
अभितस् अभितस् pos=i
वेष्टितम् वेष्टय् pos=va,g=n,c=1,n=s,f=part
रत्न रत्न pos=n,comp=y
सालैः साल pos=n,g=m,c=3,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
सौधम् सौध pos=n,g=n,c=1,n=s
कनक कनक pos=n,comp=y
घटितम् घटय् pos=va,g=n,c=1,n=s,f=part
बिभ्रत् भृ pos=va,g=n,c=1,n=s,f=part
ऊढ वह् pos=va,comp=y,f=part
छद छद pos=n,comp=y
ओघे ओघ pos=n,g=m,c=7,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
अम्भोरुह अम्भोरुह pos=n,g=n,c=7,n=s
इव इव pos=i
कन् कन् pos=va,comp=y,f=part
कर्णिका कर्णिका pos=n,g=n,c=7,n=s
खेलति खेल् pos=v,p=3,n=s,l=lat
श्रीः श्री pos=n,g=f,c=1,n=s