Original

यस्यां मेघा हरिमणिशिलाहर्म्यपर्यन्तभाजो न ज्ञायेरन् श्रवणसुभगं गर्जितं चेन्न दद्युः विद्युद्वल्ली पुनरपि नवारब्धसंभोगलीलावेल्लत्कान्ताविपुलजघनस्रस्तकाञ्चीसमैव ॥

Segmented

यस्याम् मेघा हरि-मणि-शिला-हर्म्य-पर्यन्त-भाजः न ज्ञायेरन् श्रवण-सुभगम् गर्जितम् चेद् न दद्युः विद्युत्-वल्ली पुनः अपि नव-आरब्ध-संभोग-लीला-वेल्ल्-कान्ता-विपुल-जघन-स्रस्त-काञ्ची-समा एव

Analysis

Word Lemma Parse
यस्याम् यद् pos=n,g=f,c=7,n=s
मेघा मेघ pos=n,g=m,c=1,n=p
हरि हरि pos=a,comp=y
मणि मणि pos=n,comp=y
शिला शिला pos=n,comp=y
हर्म्य हर्म्य pos=n,comp=y
पर्यन्त पर्यन्त pos=n,comp=y
भाजः भाज् pos=a,g=m,c=1,n=p
pos=i
ज्ञायेरन् ज्ञा pos=v,p=3,n=p,l=vidhilin
श्रवण श्रवण pos=n,comp=y
सुभगम् सुभग pos=a,g=n,c=2,n=s
गर्जितम् गर्जित pos=n,g=n,c=2,n=s
चेद् चेद् pos=i
pos=i
दद्युः दा pos=v,p=3,n=p,l=vidhilin
विद्युत् विद्युत् pos=n,comp=y
वल्ली वल्ली pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
अपि अपि pos=i
नव नव pos=a,comp=y
आरब्ध आरभ् pos=va,comp=y,f=part
संभोग सम्भोग pos=n,comp=y
लीला लीला pos=n,comp=y
वेल्ल् वेल्ल् pos=va,comp=y,f=part
कान्ता कान्ता pos=n,comp=y
विपुल विपुल pos=a,comp=y
जघन जघन pos=n,comp=y
स्रस्त स्रंस् pos=va,comp=y,f=part
काञ्ची काञ्ची pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
एव एव pos=i